Not known Details About bhairav kavach

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥



ಮಂತ್ರೇಣ ಮ್ರಿಯತೇ ಯೋಗೀ ಕವಚಂ ಯನ್ನ ರಕ್ಷಿತಃ

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥



जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

वाद्यम् get more info वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

೨೦

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य तु ।

ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್

ಸದ್ಯೋಜಾತಸ್ತು ಮಾಂ ಪಾಯಾತ್ ಸರ್ವತೋ ದೇವಸೇವಿತಃ

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

Report this wiki page